Kalittokai
((Originally extracted from master file ^KALI.OCP))
((Last updated on 2004 April 14th))
- {KALI 108-1} ikal vēntaṉ cēṉai iṟutta vāy pōla
- {KALI 108-2} akal alkul tōḷ kaṇ eṉa mū vaḻi peruki
- {KALI 108-3} nutal aṭi nucuppu eṉa mū vaḻi ciṟuki
- {KALI 108-4} kavalaiyāl kāmaṉ um paṭai viṭu vaṉappiṉōṭu
- {KALI 108-5} akal āṅkaṇ aḷai māṟi alamantu peyarum kāl
- {KALI 108-6} nakai vallēṉ yāṉ eṉṟu eṉ uyirōṭu paṭai toṭṭa
- {KALI 108-7} ikalāṭṭi niṉṉai evaṉ piḻaittēṉ ellā yāṉ
- {KALI 108-8} aḵtu avalam aṉṟu maṉa
- {KALI 108-9} āyar emar āṉāl āyttiyēm yām mika
- {KALI 108-10} kāyām pū kaṇṇi karum tuvar āṭaiyai
- {KALI 108-11} mēyum nirai muṉṉar kōl ūṉṟi niṉṟāy ōr
- {KALI 108-12} āyaṉai allai piṟa ō amarar uḷ
- {KALI 108-13} ñāyiṟṟu puttēḷ makaṉ
- {KALI 108-14} ataṉāl vāyvāḷēṉ
- {KALI 108-15} mullai mukai um muruntu um niraittaṉṉa
- {KALI 108-16} pal um paṇai tōḷ um pēr amar uṇ kaṇ um
- {KALI 108-17} nallēṉ yāṉ eṉṟu nalam takai nampiya
- {KALI 108-18} collāṭṭi niṉṉoṭu col āṟṟukiṟpār yār
- {KALI 108-19} collāti
- {KALI 108-20} niṉṉai takaittaṉeṉ allal kāṇ maṉ
- {KALI 108-21} maṇṭāta kūṟi maḻa kuḻakku ākiṉṟu ē
- {KALI 108-22} kaṇṭa poḻutu ē kaṭavarai pōla nī
- {KALI 108-23} paṇṭam viṉāya paṭiṟṟāl toṭīiya niṉ
- {KALI 108-24} koṇṭatu evaṉ ellā yāṉ
- {KALI 108-25} koṇṭatu
- {KALI 108-26} aḷai māṟi peyar taruvāy aṟiti ō a ñāṉṟu
- {KALI 108-27} taḷava malar tataintatu ōr kāṉa ciṟṟāṟṟu ayal
- {KALI 108-28} iḷa mām kāy pōḻntaṉṉa kaṇṇiṉāl eṉ neñcam
- {KALI 108-29} kaḷam ā koṇṭu āṇṭāy ōr kaḷviyai allai ō
- {KALI 108-30} niṉ neñcam kaḷam ā koṇṭu yām āḷa emakku evaṉ eḷitu ākum
- {KALI 108-31} puṉattu uḷāṉ eṉṉaikku pukā uyttu koṭuppatu ō
- {KALI 108-32} iṉattu uḷāṉ entaikku kalattoṭu celvatu ō
- {KALI 108-33} tiṉai kāl uḷ yāy viṭṭa kaṉṟu mēykkiṟpatu ō
- {KALI 108-34} aṉaittu āka
- {KALI 108-35} veṇṇey teḻi kēṭkum aṇmaiyāl cēyttu aṉṟi
- {KALI 108-36} aṇṇa aṇittu ūr āyiṉ naṉpakal pōḻtu āyiṉ
- {KALI 108-37} kaṇ nōkku oḻikkum kaviṉ peṟu peṇ nīrmai
- {KALI 108-38} mayil eruttu vaṇṇattu māyōy maṟṟu iṉṉa
- {KALI 108-39} veyiloṭu evaṉ viraintu cēṟi utu kāṇ
- {KALI 108-40} piṭi tuñcu aṉṉa aṟai mēla nuṅkiṉ
- {KALI 108-41} taṭi kaṇ purai um kuṟum cuṉai āṭi
- {KALI 108-42} paṉi pūm taḷavoṭu mullai paṟittu
- {KALI 108-43} taṉi kāyām taṇ poḻil emmoṭu vaiki
- {KALI 108-44} paṉi paṭa celvāy num ūrkku
- {KALI 108-45} iṉi celvēm yām
- {KALI 108-46} mā maruṇṭaṉṉa maḻai kaṇ ciṟṟu āyttiyar
- {KALI 108-47} nī maruṭṭum col kaṇ maruḷvārkku urai avai
- {KALI 108-48} ā muṉiyā ēṟu pōl vaikal patiṉmarai
- {KALI 108-49} kāmuṟṟu celvāy ōr kaṇ kutti kaḷvaṉai
- {KALI 108-50} nī evaṉ ceyti piṟarkku
- {KALI 108-51} yām evaṉ ceytum niṉakku
- {KALI 108-52} kolai uṇ kaṇ kūr eyiṟṟu koy taḷir mēṉi
- {KALI 108-53} iṉai vaṉappiṉ māyōy niṉṉiṉ ciṟantār
- {KALI 108-54} nila ulakattu iṉmai teḷi nī varuti
- {KALI 108-55} malaiyoṭu mārpu amainta celvaṉ aṭiyai
- {KALI 108-56} talaiyiṉāl toṭṭu uṟṟēṉ cūḷ
- {KALI 108-57} āṅku uṇarār nērpa atu poyppāy nī āyiṉ
- {KALI 108-58} tēm koḷ poruppaṉ ciṟukuṭi em āyar
- {KALI 108-59} vēntu ūṭṭu aravattu niṉ peṇṭir kāṇāmai
- {KALI 108-60} kāñci tātu ukkaṉṉa tātu eru maṉṟattu
- {KALI 108-61} tūṅkum kuravai uḷ niṉ peṇṭir kēḷāmai
- {KALI 108-62} āmpal kuḻalāl payir payir em paṭappai
- {KALI 108-63} kāñci kīḻ ceytēm kuṟi